Original

इन्द्र उवाच ।कानि लिङ्गानि दुष्टस्य भवन्ति द्विजसत्तम ।कथं दुष्टं विजानीयादेतत्पृष्टो ब्रवीहि मे ॥ ४४ ॥

Segmented

इन्द्र उवाच कानि लिङ्गानि दुष्टस्य भवन्ति द्विजसत्तम कथम् दुष्टम् विजानीयाद् एतत् पृष्टो ब्रवीहि मे

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कानि pos=n,g=n,c=1,n=p
लिङ्गानि लिङ्ग pos=n,g=n,c=1,n=p
दुष्टस्य दुष् pos=va,g=m,c=6,n=s,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
दुष्टम् दुष् pos=va,g=m,c=2,n=s,f=part
विजानीयाद् विज्ञा pos=v,p=3,n=s,l=vidhilin
एतत् एतद् pos=n,g=n,c=2,n=s
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s