Original

प्रदाय गूढानि वसूनि नाम प्रच्छिद्य भोगानवधाय च स्वान् ।दुष्टाः स्वदोषैरिति कीर्तयित्वा पुरेषु राष्ट्रेषु च योजयन्ति ॥ ४२ ॥

Segmented

प्रदाय गूढानि वसूनि नाम प्रच्छिद्य भोगान् अवधाय च स्वान् दुष्टाः स्व-दोषैः इति कीर्तयित्वा पुरेषु राष्ट्रेषु च योजयन्ति

Analysis

Word Lemma Parse
प्रदाय प्रदा pos=vi
गूढानि गुह् pos=va,g=n,c=2,n=p,f=part
वसूनि वसु pos=n,g=n,c=2,n=p
नाम नाम pos=i
प्रच्छिद्य प्रच्छिद् pos=vi
भोगान् भोग pos=n,g=m,c=2,n=p
अवधाय अवधा pos=vi
pos=i
स्वान् स्व pos=a,g=m,c=2,n=p
दुष्टाः दुष् pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
दोषैः दोष pos=n,g=m,c=3,n=p
इति इति pos=i
कीर्तयित्वा कीर्तय् pos=vi
पुरेषु पुर pos=n,g=n,c=7,n=p
राष्ट्रेषु राष्ट्र pos=n,g=n,c=7,n=p
pos=i
योजयन्ति योजय् pos=v,p=3,n=p,l=lat