Original

पुराणि चैषामनुसृत्य भूमिपाः पुरेषु भोगान्निखिलानिहाजयन् ।पुरेषु नीतिं विहितां यथाविधि प्रयोजयन्तो बलवृत्रसूदन ॥ ४१ ॥

Segmented

पुराणि च एषाम् अनुसृत्य भूमिपाः पुरेषु भोगात् निखिलान् इह अजयन् पुरेषु नीतिम् विहिताम् यथाविधि प्रयोजयन्तो बल-वृत्र-सूदन

Analysis

Word Lemma Parse
पुराणि पुर pos=n,g=n,c=2,n=p
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
अनुसृत्य अनुसृ pos=vi
भूमिपाः भूमिप pos=n,g=m,c=1,n=p
पुरेषु पुर pos=n,g=n,c=7,n=p
भोगात् भोग pos=n,g=m,c=5,n=s
निखिलान् निखिल pos=a,g=m,c=2,n=p
इह इह pos=i
अजयन् जि pos=v,p=3,n=p,l=lan
पुरेषु पुर pos=n,g=n,c=7,n=p
नीतिम् नीति pos=n,g=f,c=2,n=s
विहिताम् विधा pos=va,g=f,c=2,n=s,f=part
यथाविधि यथाविधि pos=i
प्रयोजयन्तो प्रयोजय् pos=va,g=m,c=1,n=p,f=part
बल बल pos=n,comp=y
वृत्र वृत्र pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s