Original

मायाविभेदानुपसर्जनानि पापं तथैव स्पशसंप्रयोगात् ।आप्तैर्मनुष्यैरुपचारयेत पुरेषु राष्ट्रेषु च संप्रयुक्तः ॥ ४० ॥

Segmented

माया-विभेदान् उपसर्जनानि पापम् तथा एव आप्तैः मनुष्यैः उपचारयेत पुरेषु राष्ट्रेषु च सम्प्रयुक्तः

Analysis

Word Lemma Parse
माया माया pos=n,comp=y
विभेदान् विभेद pos=n,g=m,c=2,n=p
उपसर्जनानि उपसर्जन pos=n,g=n,c=2,n=p
पापम् पाप pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
आप्तैः आप्त pos=a,g=m,c=3,n=p
मनुष्यैः मनुष्य pos=n,g=m,c=3,n=p
उपचारयेत उपचारय् pos=v,p=3,n=s,l=vidhilin
पुरेषु पुर pos=n,g=n,c=7,n=p
राष्ट्रेषु राष्ट्र pos=n,g=n,c=7,n=p
pos=i
सम्प्रयुक्तः सम्प्रयुज् pos=va,g=m,c=1,n=s,f=part