Original

अहितेषु कथं ब्रह्मन्वर्तयेयमतन्द्रितः ।असमुच्छिद्य चैवेनान्नियच्छेयमुपायतः ॥ ४ ॥

Segmented

अहितेषु कथम् ब्रह्मन् वर्तयेयम् अतन्द्रितः असमुच्छिद्य चैवेनान् नियच्छेयम्

Analysis

Word Lemma Parse
अहितेषु अहित pos=a,g=m,c=7,n=p
कथम् कथम् pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
वर्तयेयम् वर्तय् pos=v,p=1,n=s,l=vidhilin
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s
असमुच्छिद्य असमुच्छिद्य pos=i
चैवेनान् नियम् pos=v,p=1,n=s,l=vidhilin
नियच्छेयम् उपाय pos=n,g=m,c=5,n=s