Original

न साम दण्डोपनिषत्प्रशस्यते न मार्दवं शत्रुषु यात्रिकं सदा ।न सस्यघातो न च संकरक्रिया न चापि भूयः प्रकृतेर्विचारणा ॥ ३९ ॥

Segmented

न साम दण्ड-उपनिषद् प्रशस्यते न मार्दवम् शत्रुषु यात्रिकम् सदा न सस्य-घातः न च संकर-क्रिया न च अपि भूयः प्रकृतेः विचारणा

Analysis

Word Lemma Parse
pos=i
साम सामन् pos=n,g=n,c=1,n=s
दण्ड दण्ड pos=n,comp=y
उपनिषद् उपनिषद् pos=n,g=f,c=1,n=s
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat
pos=i
मार्दवम् मार्दव pos=n,g=n,c=1,n=s
शत्रुषु शत्रु pos=n,g=m,c=7,n=p
यात्रिकम् यात्रिक pos=n,g=n,c=1,n=s
सदा सदा pos=i
pos=i
सस्य सस्य pos=n,comp=y
घातः घात pos=n,g=m,c=1,n=s
pos=i
pos=i
संकर संकर pos=n,comp=y
क्रिया क्रिया pos=n,g=f,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
भूयः भूयस् pos=i
प्रकृतेः प्रकृति pos=n,g=f,c=6,n=s
विचारणा विचारणा pos=n,g=f,c=1,n=s