Original

यदा बहुविधां वृद्धिं मन्यते प्रतिलोमतः ।तदा विवृत्य प्रहरेद्दस्यूनामविचारयन् ॥ ३८ ॥

Segmented

यदा बहुविधाम् वृद्धिम् मन्यते प्रतिलोमतः तदा विवृत्य प्रहरेद् दस्यूनाम् अविचारयन्

Analysis

Word Lemma Parse
यदा यदा pos=i
बहुविधाम् बहुविध pos=a,g=f,c=2,n=s
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
प्रतिलोमतः प्रतिलोम pos=a,g=n,c=5,n=s
तदा तदा pos=i
विवृत्य विवृ pos=vi
प्रहरेद् प्रहृ pos=v,p=3,n=s,l=vidhilin
दस्यूनाम् दस्यु pos=n,g=m,c=6,n=p
अविचारयन् अविचारयत् pos=a,g=m,c=1,n=s