Original

एकैकमेषां निष्पिंषञ्शिष्टेषु निपुणं चरेत् ।न च शक्तोऽपि मेधावी सर्वानेवारभेन्नृपः ॥ ३६ ॥

Segmented

एकैकम् एषाम् निष्पिंषञ् शिष्टेषु निपुणम् चरेत् न च शक्तो ऽपि मेधावी सर्वान् एव आरभेत् नृपः

Analysis

Word Lemma Parse
एकैकम् एकैक pos=n,g=m,c=2,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
निष्पिंषञ् निष्पिष् pos=va,g=m,c=1,n=s,f=part
शिष्टेषु शिष् pos=va,g=m,c=7,n=p,f=part
निपुणम् निपुण pos=a,g=n,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
आरभेत् आरभ् pos=v,p=3,n=s,l=vidhilin
नृपः नृप pos=n,g=m,c=1,n=s