Original

यथा वप्रे वेगवति सर्वतःसंप्लुतोदके ।नित्यं विवरणाद्बाधस्तथा राज्यं प्रमाद्यतः ॥ ३४ ॥

Segmented

यथा वप्रे वेगवति सर्वतस् संप्लुत-उदके नित्यम् विवरणाद् बाधः तथा राज्यम् प्रमाद्यतः

Analysis

Word Lemma Parse
यथा यथा pos=i
वप्रे वप्र pos=n,g=m,c=7,n=s
वेगवति वेगवत् pos=a,g=m,c=7,n=s
सर्वतस् सर्वतस् pos=i
संप्लुत सम्प्लु pos=va,comp=y,f=part
उदके उदक pos=n,g=m,c=7,n=s
नित्यम् नित्यम् pos=i
विवरणाद् विवरण pos=n,g=n,c=5,n=s
बाधः बाध pos=n,g=m,c=1,n=s
तथा तथा pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
प्रमाद्यतः प्रमद् pos=va,g=m,c=6,n=s,f=part