Original

मृदुमप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः ।मातीक्ष्णो मामृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव ॥ ३३ ॥

Segmented

मृदुम् अपि अवमन्यन्ते तीक्ष्णाद् उद्विजते जनः मा अतीक्ष्णः मा अमृदुः भूः त्वम् तीक्ष्णो भव मृदुः भव

Analysis

Word Lemma Parse
मृदुम् मृदु pos=a,g=m,c=2,n=s
अपि अपि pos=i
अवमन्यन्ते अवमन् pos=v,p=3,n=p,l=lat
तीक्ष्णाद् तीक्ष्ण pos=a,g=m,c=5,n=s
उद्विजते उद्विज् pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s
मा मा pos=i
अतीक्ष्णः अतीक्ष्ण pos=a,g=m,c=1,n=s
मा मा pos=i
अमृदुः अमृदु pos=a,g=m,c=1,n=s
भूः भू pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
तीक्ष्णो तीक्ष्ण pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
मृदुः मृदु pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot