Original

न ह्यतो दुष्करं कर्म किंचिदस्ति सुरोत्तम ।यथा विविधवृत्तानामैश्वर्यममराधिप ॥ ३१ ॥

Segmented

न हि अतस् दुष्करम् कर्म किंचिद् अस्ति सुरोत्तम यथा विविध-वृत्तानाम् ऐश्वर्यम् अमर-अधिपैः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अतस् अतस् pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
सुरोत्तम सुरोत्तम pos=n,g=m,c=8,n=s
यथा यथा pos=i
विविध विविध pos=a,comp=y
वृत्तानाम् वृत्त pos=n,g=m,c=6,n=p
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=1,n=s
अमर अमर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s