Original

प्रणिपातेन दानेन वाचा मधुरया ब्रुवन् ।अमित्रमुपसेवेत न तु जातु विशङ्कयेत् ॥ २९ ॥

Segmented

प्रणिपातेन दानेन वाचा मधुरया ब्रुवन् अमित्रम् उपसेवेत न तु जातु विशङ्कयेत्

Analysis

Word Lemma Parse
प्रणिपातेन प्रणिपात pos=n,g=m,c=3,n=s
दानेन दान pos=n,g=n,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
मधुरया मधुर pos=a,g=f,c=3,n=s
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
अमित्रम् अमित्र pos=n,g=m,c=2,n=s
उपसेवेत उपसेव् pos=v,p=3,n=s,l=vidhilin
pos=i
तु तु pos=i
जातु जातु pos=i
विशङ्कयेत् विशङ्कय् pos=v,p=3,n=s,l=vidhilin