Original

प्रणिपातं च गच्छेत काले शत्रोर्बलीयसः ।युक्तोऽस्य वधमन्विच्छेदप्रमत्तः प्रमाद्यतः ॥ २८ ॥

Segmented

प्रणिपातम् च गच्छेत काले शत्रोः बलीयसः युक्तो ऽस्य वधम् अन्विच्छेद् अप्रमत्तः प्रमाद्यतः

Analysis

Word Lemma Parse
प्रणिपातम् प्रणिपात pos=n,g=m,c=2,n=s
pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
काले काल pos=n,g=m,c=7,n=s
शत्रोः शत्रु pos=n,g=m,c=6,n=s
बलीयसः बलीयस् pos=a,g=m,c=6,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
ऽस्य इदम् pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
अन्विच्छेद् अन्विष् pos=v,p=3,n=s,l=vidhilin
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
प्रमाद्यतः प्रमद् pos=va,g=m,c=6,n=s,f=part