Original

भेदं च प्रथमं युञ्ज्यात्तूष्णींदण्डं तथैव च ।काले प्रयोजयेद्राजा तस्मिंस्तस्मिंस्तदा तदा ॥ २७ ॥

Segmented

भेदम् च प्रथमम् युञ्ज्यात् तूष्णींदण्डम् तथा एव च काले प्रयोजयेद् राजा तस्मिन् तस्मिन् तदा तदा

Analysis

Word Lemma Parse
भेदम् भेद pos=n,g=m,c=2,n=s
pos=i
प्रथमम् प्रथमम् pos=i
युञ्ज्यात् युज् pos=v,p=3,n=s,l=vidhilin
तूष्णींदण्डम् तूष्णींदण्ड pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
काले काल pos=n,g=m,c=7,n=s
प्रयोजयेद् प्रयोजय् pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
तदा तदा pos=i
तदा तदा pos=i