Original

निहत्यैतानि चत्वारि मायां प्रतिविधाय च ।ततः शक्नोति शत्रूणां प्रहर्तुमविचारयन् ॥ २४ ॥

Segmented

निहत्य एतानि चत्वारि मायाम् प्रतिविधाय च ततः शक्नोति शत्रूणाम् प्रहर्तुम् अविचारयन्

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
एतानि एतद् pos=n,g=n,c=2,n=p
चत्वारि चतुर् pos=n,g=n,c=2,n=p
मायाम् माया pos=n,g=f,c=2,n=s
प्रतिविधाय प्रतिविधा pos=vi
pos=i
ततः ततस् pos=i
शक्नोति शक् pos=v,p=3,n=s,l=lat
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
प्रहर्तुम् प्रहृ pos=vi
अविचारयन् अविचारयत् pos=a,g=m,c=1,n=s