Original

मार्दवं दण्ड आलस्यं प्रमादश्च सुरोत्तम ।मायाश्च विविधाः शक्र साधयन्त्यविचक्षणम् ॥ २३ ॥

Segmented

मार्दवम् दण्ड आलस्यम् प्रमादः च सुरोत्तम मायाः च विविधाः शक्र साधयन्ति अविचक्षणम्

Analysis

Word Lemma Parse
मार्दवम् मार्दव pos=n,g=n,c=1,n=s
दण्ड दण्ड pos=n,g=m,c=1,n=s
आलस्यम् आलस्य pos=n,g=n,c=1,n=s
प्रमादः प्रमाद pos=n,g=m,c=1,n=s
pos=i
सुरोत्तम सुरोत्तम pos=n,g=m,c=8,n=s
मायाः माया pos=n,g=f,c=1,n=p
pos=i
विविधाः विविध pos=a,g=f,c=1,n=p
शक्र शक्र pos=n,g=m,c=8,n=s
साधयन्ति साधय् pos=v,p=3,n=p,l=lat
अविचक्षणम् अविचक्षण pos=a,g=m,c=2,n=s