Original

विहाय कामं क्रोधं च तथाहंकारमेव च ।युक्तो विवरमन्विच्छेदहितानां पुरंदर ॥ २२ ॥

Segmented

विहाय कामम् क्रोधम् च तथा अहंकारम् एव च युक्तो विवरम् अन्विच्छेद् अहितानाम् पुरंदर

Analysis

Word Lemma Parse
विहाय विहा pos=vi
कामम् काम pos=n,g=m,c=2,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
pos=i
तथा तथा pos=i
अहंकारम् अहंकार pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
विवरम् विवर pos=n,g=n,c=2,n=s
अन्विच्छेद् अन्विष् pos=v,p=3,n=s,l=vidhilin
अहितानाम् अहित pos=a,g=m,c=6,n=p
पुरंदर पुरंदर pos=n,g=m,c=8,n=s