Original

यः कालो हि व्यतिक्रामेत्पुरुषं कालकाङ्क्षिणम् ।दुर्लभः स पुनः कालः कालधर्मचिकीर्षुणा ॥ २० ॥

Segmented

यः कालो हि व्यतिक्रामेत् पुरुषम् काल-काङ्क्षिनम् दुर्लभः स पुनः कालः काल-धर्म-चिकीर्षुना

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
हि हि pos=i
व्यतिक्रामेत् व्यतिक्रम् pos=v,p=3,n=s,l=vidhilin
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
काल काल pos=n,comp=y
काङ्क्षिनम् काङ्क्षिन् pos=a,g=m,c=2,n=s
दुर्लभः दुर्लभ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
कालः काल pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
धर्म धर्म pos=n,comp=y
चिकीर्षुना चिकीर्षु pos=a,g=m,c=3,n=s