Original

प्राप्ते च प्रहरेत्काले न स संवर्तते पुनः ।हन्तुकामस्य देवेन्द्र पुरुषस्य रिपुं प्रति ॥ १९ ॥

Segmented

प्राप्ते च प्रहरेत् काले न स संवर्तते पुनः हन्तु-कामस्य देवेन्द्र पुरुषस्य रिपुम् प्रति

Analysis

Word Lemma Parse
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
pos=i
प्रहरेत् प्रहृ pos=v,p=3,n=s,l=vidhilin
काले काल pos=n,g=m,c=7,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
संवर्तते संवृत् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
हन्तु हन्तु pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
देवेन्द्र देवेन्द्र pos=n,g=m,c=8,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
रिपुम् रिपु pos=n,g=m,c=2,n=s
प्रति प्रति pos=i