Original

न सद्योऽरीन्विनिर्हन्याद्दृष्टस्य विजयोऽज्वरः ।न यः शल्यं घट्टयति नवं च कुरुते व्रणम् ॥ १८ ॥

Segmented

न सद्यो ऽरीन् विनिर्हन्याद् दृष्टस्य विजयो ऽज्वरः न यः शल्यम् घट्टयति नवम् च कुरुते व्रणम्

Analysis

Word Lemma Parse
pos=i
सद्यो सद्यस् pos=i
ऽरीन् अरि pos=n,g=m,c=2,n=p
विनिर्हन्याद् विनिर्हन् pos=v,p=3,n=s,l=vidhilin
दृष्टस्य दृश् pos=va,g=m,c=6,n=s,f=part
विजयो विजय pos=n,g=m,c=1,n=s
ऽज्वरः अज्वर pos=a,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
घट्टयति घट्टय् pos=v,p=3,n=s,l=lat
नवम् नव pos=a,g=m,c=2,n=s
pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
व्रणम् व्रण pos=n,g=m,c=2,n=s