Original

दीर्घकालमपि क्षान्त्वा विहन्यादेव शात्रवान् ।कालाकाङ्क्षी यामयेच्च यथा विस्रम्भमाप्नुयुः ॥ १७ ॥

Segmented

दीर्घ-कालम् अपि क्षान्त्वा विहन्याद् एव शात्रवान् काल-आकाङ्क्षी यामयेत् च यथा विस्रम्भम् आप्नुयुः

Analysis

Word Lemma Parse
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
अपि अपि pos=i
क्षान्त्वा क्षम् pos=vi
विहन्याद् विहन् pos=v,p=3,n=s,l=vidhilin
एव एव pos=i
शात्रवान् शात्रव pos=n,g=m,c=2,n=p
काल काल pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
यामयेत् यामय् pos=v,p=3,n=s,l=vidhilin
pos=i
यथा यथा pos=i
विस्रम्भम् विस्रम्भ pos=n,g=m,c=2,n=s
आप्नुयुः आप् pos=v,p=3,n=p,l=vidhilin