Original

भेदेनोपप्रदानेन संसृजन्नौषधैस्तथा ।न त्वेव चेलसंसर्गं रचयेदरिभिः सह ॥ १६ ॥

Segmented

भेदेन उपप्रदानेन संसृजन्न् औषधैः तथा न तु एव चेल-संसर्गम् रचयेद् अरिभिः सह

Analysis

Word Lemma Parse
भेदेन भेद pos=n,g=m,c=3,n=s
उपप्रदानेन उपप्रदान pos=n,g=n,c=3,n=s
संसृजन्न् संसृज् pos=va,g=m,c=1,n=s,f=part
औषधैः औषध pos=n,g=n,c=3,n=p
तथा तथा pos=i
pos=i
तु तु pos=i
एव एव pos=i
चेल चेल pos=n,comp=y
संसर्गम् संसर्ग pos=n,g=m,c=2,n=s
रचयेद् रचय् pos=v,p=3,n=s,l=vidhilin
अरिभिः अरि pos=n,g=m,c=3,n=p
सह सह pos=i