Original

न संनिपातः कर्तव्यः सामान्ये विजये सति ।विश्वास्यैवोपसंन्यास्यो वशे कृत्वा रिपुः प्रभो ॥ १२ ॥

Segmented

न संनिपातः कर्तव्यः सामान्ये विजये सति विश्वास्य एव उपसंन्यासय् वशे कृत्वा रिपुः प्रभो

Analysis

Word Lemma Parse
pos=i
संनिपातः संनिपात pos=n,g=m,c=1,n=s
कर्तव्यः कृ pos=va,g=m,c=1,n=s,f=krtya
सामान्ये सामान्य pos=a,g=m,c=7,n=s
विजये विजय pos=n,g=m,c=7,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part
विश्वास्य विश्वासय् pos=vi
एव एव pos=i
उपसंन्यासय् उपसंन्यासय् pos=va,g=m,c=1,n=s,f=krtya
वशे वश pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
रिपुः रिपु pos=n,g=m,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s