Original

न नित्यं परिभूयारीन्सुखं स्वपिति वासव ।जागर्त्येव च दुष्टात्मा संकरेऽग्निरिवोत्थितः ॥ ११ ॥

Segmented

न नित्यम् परिभूय अरीन् सुखम् स्वपिति वासव जागर्ति एव च दुष्ट-आत्मा संकरे ऽग्निः इव उत्थितः

Analysis

Word Lemma Parse
pos=i
नित्यम् नित्यम् pos=i
परिभूय परिभू pos=vi
अरीन् अरि pos=n,g=m,c=2,n=p
सुखम् सुखम् pos=i
स्वपिति स्वप् pos=v,p=3,n=s,l=lat
वासव वासव pos=n,g=m,c=8,n=s
जागर्ति जागृ pos=v,p=3,n=s,l=lat
एव एव pos=i
pos=i
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
संकरे संकर pos=n,g=m,c=7,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part