Original

यथा वैतंसिको युक्तो द्विजानां सदृशस्वनः ।तान्द्विजान्कुरुते वश्यांस्तथा युक्तो महीपतिः ।वशं चोपनयेच्छत्रून्निहन्याच्च पुरंदर ॥ १० ॥

Segmented

यथा वैतंसिको युक्तो द्विजानाम् सदृश-स्वनः तान् द्विजान् कुरुते वश्यान् तथा युक्तो महीपतिः वशम् च उपनयेत् शत्रून् निहन्यात् च पुरंदर

Analysis

Word Lemma Parse
यथा यथा pos=i
वैतंसिको वैतंसिक pos=n,g=m,c=1,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
द्विजानाम् द्विज pos=n,g=m,c=6,n=p
सदृश सदृश pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
द्विजान् द्विज pos=n,g=m,c=2,n=p
कुरुते कृ pos=v,p=3,n=s,l=lat
वश्यान् वश्य pos=a,g=m,c=2,n=p
तथा तथा pos=i
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
महीपतिः महीपति pos=n,g=m,c=1,n=s
वशम् वश pos=n,g=m,c=2,n=s
pos=i
उपनयेत् उपनी pos=v,p=3,n=s,l=vidhilin
शत्रून् शत्रु pos=n,g=m,c=2,n=p
निहन्यात् निहन् pos=v,p=3,n=s,l=vidhilin
pos=i
पुरंदर पुरंदर pos=n,g=m,c=8,n=s