Original

युधिष्ठिर उवाच ।कथं मृदौ कथं तीक्ष्णे महापक्षे च पार्थिव ।अरौ वर्तेत नृपतिस्तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच कथम् मृदौ कथम् तीक्ष्णे महा-पक्षे च पार्थिव अरौ वर्तेत नृपतिः तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
मृदौ मृदु pos=a,g=m,c=7,n=s
कथम् कथम् pos=i
तीक्ष्णे तीक्ष्ण pos=a,g=m,c=7,n=s
महा महत् pos=a,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
अरौ अरि pos=n,g=m,c=7,n=s
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
नृपतिः नृपति pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s