Original

क्ष्वेडाः किलकिलाः शङ्खाः क्रकचा गोविषाणिकान् ।भेरीमृदङ्गपणवान्नादयेयुश्च कुञ्जरान् ॥ ४७ ॥

Segmented

क्ष्वेडाः किलकिलाः शङ्खाः क्रकचा गोविषाणिकान् भेरी-मृदङ्ग-पणवान् नादयेयुः च कुञ्जरान्

Analysis

Word Lemma Parse
क्ष्वेडाः क्ष्वेडा pos=n,g=f,c=2,n=p
किलकिलाः किलकिला pos=n,g=f,c=2,n=p
शङ्खाः शङ्खा pos=n,g=f,c=2,n=p
क्रकचा क्रकचा pos=n,g=f,c=2,n=p
गोविषाणिकान् गोविषाणिक pos=n,g=m,c=2,n=p
भेरी भेरी pos=n,comp=y
मृदङ्ग मृदङ्ग pos=n,comp=y
पणवान् पणव pos=n,g=m,c=2,n=p
नादयेयुः नादय् pos=v,p=3,n=p,l=vidhilin
pos=i
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p