Original

तत्र ते सुमहात्मानो न्यवसन्कुरुनन्दनाः ।शौचं निवर्तयिष्यन्तो मासमेकं बहिः पुरात् ॥ २ ॥

Segmented

तत्र ते सु महात्मानः न्यवसन् कुरु-नन्दनाः शौचम् निवर्तयिष्यन्तो मासम् एकम् बहिः पुरात्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
सु सु pos=i
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
न्यवसन् निवस् pos=v,p=3,n=p,l=lan
कुरु कुरु pos=n,comp=y
नन्दनाः नन्दन pos=n,g=m,c=1,n=p
शौचम् शौच pos=n,g=n,c=2,n=s
निवर्तयिष्यन्तो निवर्तय् pos=va,g=m,c=1,n=p,f=part
मासम् मास pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
बहिः बहिस् pos=i
पुरात् पुर pos=n,g=n,c=5,n=s