Original

शल्यं शरणदं शूरं पश्यैनं रथसत्तमम् ।शयानं वीरशयने शरैर्विशकलीकृतम् ॥ ९ ॥

Segmented

शल्यम् शरण-दम् शूरम् पश्य एनम् रथ-सत्तमम् शयानम् वीर-शयने शरैः विशकलीकृतम्

Analysis

Word Lemma Parse
शल्यम् शल्य pos=n,g=m,c=2,n=s
शरण शरण pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
वीर वीर pos=n,comp=y
शयने शयन pos=n,g=n,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
विशकलीकृतम् विशकलीकृ pos=va,g=m,c=2,n=s,f=part