Original

शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः ।वाशिता गृष्टयः पङ्के परिमग्नमिवर्षभम् ॥ ८ ॥

Segmented

शल्यम् निपतितम् नार्यः परिवार्य अभितस् स्थिताः वाशिता गृष्टयः पङ्के परिमग्नम् इव ऋषभम्

Analysis

Word Lemma Parse
शल्यम् शल्य pos=n,g=m,c=2,n=s
निपतितम् निपत् pos=va,g=m,c=2,n=s,f=part
नार्यः नारी pos=n,g=f,c=1,n=p
परिवार्य परिवारय् pos=vi
अभितस् अभितस् pos=i
स्थिताः स्था pos=va,g=f,c=1,n=p,f=part
वाशिता वाशिता pos=n,g=f,c=1,n=p
गृष्टयः गृष्टि pos=n,g=f,c=1,n=p
पङ्के पङ्क pos=n,g=m,c=7,n=s
परिमग्नम् परिमज्ज् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s