Original

एषा चामीकराभस्य तप्तकाञ्चनसप्रभा ।आस्याद्विनिःसृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः ॥ ५ ॥

Segmented

एषा चामीकर-आभस्य तप्त-काञ्चन-सप्रभा आस्याद् विनिःसृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
चामीकर चामीकर pos=n,comp=y
आभस्य आभ pos=a,g=m,c=6,n=s
तप्त तप् pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
सप्रभा सप्रभ pos=a,g=f,c=1,n=s
आस्याद् आस्य pos=n,g=n,c=5,n=s
विनिःसृता विनिःसृ pos=va,g=f,c=1,n=s,f=part
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
भक्ष्यते भक्षय् pos=v,p=3,n=s,l=lat
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
पक्षिभिः पक्षिन् pos=n,g=m,c=3,n=p