Original

गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः ।अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तदा ॥ ४२ ॥

Segmented

गच्छन्ति अभिमुखाः गङ्गाम् द्रोण-शिष्याः द्विजातयः अपसव्याम् चितिम् कृत्वा पुरस्कृत्य कृपीम् तदा

Analysis

Word Lemma Parse
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
द्रोण द्रोण pos=n,comp=y
शिष्याः शिष्य pos=n,g=m,c=1,n=p
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
अपसव्याम् अपसव्य pos=a,g=f,c=2,n=s
चितिम् चिति pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
पुरस्कृत्य पुरस्कृ pos=vi
कृपीम् कृप pos=n,g=f,c=2,n=s
तदा तदा pos=i