Original

सामभिस्त्रिभिरन्तःस्थैरनुशंसन्ति चापरे ।अग्नावग्निमिवाधाय द्रोणं हुत्वा हुताशने ॥ ४१ ॥

Segmented

सामभिः त्रिभिः अन्तः स्थैः अनुशंसन्ति च अपरे अग्नौ अग्निम् इव आधाय द्रोणम् हुत्वा हुताशने

Analysis

Word Lemma Parse
सामभिः सामन् pos=n,g=n,c=3,n=p
त्रिभिः त्रि pos=n,g=n,c=3,n=p
अन्तः अन्तर् pos=i
स्थैः स्थ pos=a,g=n,c=3,n=p
अनुशंसन्ति अनुशंस् pos=v,p=3,n=p,l=lat
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
अग्नौ अग्नि pos=n,g=m,c=7,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
इव इव pos=i
आधाय आधा pos=vi
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
हुत्वा हु pos=vi
हुताशने हुताशन pos=n,g=m,c=7,n=s