Original

शस्त्रैश्च विविधैरन्यैर्धक्ष्यन्ते भूरितेजसम् ।त एते द्रोणमाधाय शंसन्ति च रुदन्ति च ॥ ४० ॥

Segmented

शस्त्रैः च विविधैः अन्यैः धक्ष्यन्ते भूरि-तेजसम् त एते द्रोणम् आधाय शंसन्ति च रुदन्ति च

Analysis

Word Lemma Parse
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
pos=i
विविधैः विविध pos=a,g=n,c=3,n=p
अन्यैः अन्य pos=n,g=n,c=3,n=p
धक्ष्यन्ते दह् pos=v,p=3,n=p,l=lrt
भूरि भूरि pos=n,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
आधाय आधा pos=vi
शंसन्ति शंस् pos=v,p=3,n=p,l=lat
pos=i
रुदन्ति रुद् pos=v,p=3,n=p,l=lat
pos=i