Original

किरन्ति च चितामेते जटिला ब्रह्मचारिणः ।धनुर्भिः शक्तिभिश्चैव रथनीडैश्च माधव ॥ ३९ ॥

Segmented

किरन्ति च चिताम् एते जटिला ब्रह्मचारिणः धनुर्भिः शक्तिभिः च एव रथनीडैः च माधव

Analysis

Word Lemma Parse
किरन्ति कृ pos=v,p=3,n=p,l=lat
pos=i
चिताम् चिता pos=n,g=f,c=2,n=s
एते एतद् pos=n,g=m,c=1,n=p
जटिला जटिल pos=a,g=m,c=1,n=p
ब्रह्मचारिणः ब्रह्मचारिन् pos=n,g=m,c=1,n=p
धनुर्भिः धनुस् pos=n,g=n,c=3,n=p
शक्तिभिः शक्ति pos=n,g=f,c=3,n=p
pos=i
एव एव pos=i
रथनीडैः रथनीड pos=n,g=m,c=3,n=p
pos=i
माधव माधव pos=n,g=m,c=8,n=s