Original

अग्नीनाहृत्य विधिवच्चितां प्रज्वाल्य सर्वशः ।द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः ॥ ३८ ॥

Segmented

अग्नीन् आहृत्य विधिवत् चिताम् प्रज्वाल्य सर्वशः द्रोणम् आधाय गायन्ति त्रीणि सामानि सामगाः

Analysis

Word Lemma Parse
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
आहृत्य आहृ pos=vi
विधिवत् विधिवत् pos=i
चिताम् चिता pos=n,g=f,c=2,n=s
प्रज्वाल्य प्रज्वालय् pos=vi
सर्वशः सर्वशस् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
आधाय आधा pos=vi
गायन्ति गा pos=v,p=3,n=p,l=lat
त्रीणि त्रि pos=n,g=n,c=2,n=p
सामानि सामन् pos=n,g=n,c=2,n=p
सामगाः सामग pos=n,g=m,c=1,n=p