Original

बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव ।उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी ॥ ३६ ॥

Segmented

बाणैः भिन्न-तनुत्राणम् धृष्टद्युम्नेन केशव उपास्ते वै मृधे द्रोणम् जटिला ब्रह्मचारिणी

Analysis

Word Lemma Parse
बाणैः बाण pos=n,g=m,c=3,n=p
भिन्न भिद् pos=va,comp=y,f=part
तनुत्राणम् तनुत्राण pos=n,g=m,c=2,n=s
धृष्टद्युम्नेन धृष्टद्युम्न pos=n,g=m,c=3,n=s
केशव केशव pos=n,g=m,c=8,n=s
उपास्ते उपास् pos=v,p=3,n=s,l=lat
वै वै pos=i
मृधे मृध pos=n,g=m,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
जटिला जटिल pos=a,g=f,c=1,n=s
ब्रह्मचारिणी ब्रह्मचारिन् pos=a,g=f,c=1,n=s