Original

तां पश्य रुदतीमार्तां मुक्तकेशीमधोमुखीम् ।हतं पतिमुपासन्तीं द्रोणं शस्त्रभृतां वरम् ॥ ३५ ॥

Segmented

ताम् पश्य रुदतीम् आर्ताम् मुक्त-केशीम् अधोमुखीम् हतम् पतिम् उपासन्तीम् द्रोणम् शस्त्रभृताम् वरम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
रुदतीम् रुद् pos=va,g=f,c=2,n=s,f=part
आर्ताम् आर्त pos=a,g=f,c=2,n=s
मुक्त मुच् pos=va,comp=y,f=part
केशीम् केश pos=a,g=f,c=2,n=s
अधोमुखीम् अधोमुख pos=a,g=f,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
पतिम् पति pos=n,g=m,c=2,n=s
उपासन्तीम् उपास् pos=va,g=f,c=2,n=s,f=part
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s