Original

वन्दनार्हाविमौ तस्य बन्दिभिर्वन्दितौ शुभौ ।गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ ॥ ३३ ॥

Segmented

वन्दना-अर्हौ इमौ तस्य बन्दिभिः वन्दितौ शुभौ गोमायवो विकर्षन्ति पादौ शिष्य-शत-अर्चितौ

Analysis

Word Lemma Parse
वन्दना वन्दना pos=n,comp=y
अर्हौ अर्ह pos=a,g=m,c=1,n=d
इमौ इदम् pos=n,g=m,c=1,n=d
तस्य तद् pos=n,g=m,c=6,n=s
बन्दिभिः बन्दिन् pos=n,g=m,c=3,n=p
वन्दितौ वन्द् pos=va,g=m,c=1,n=d,f=part
शुभौ शुभ pos=a,g=m,c=1,n=d
गोमायवो गोमायु pos=n,g=m,c=1,n=p
विकर्षन्ति विकृष् pos=v,p=3,n=p,l=lat
पादौ पाद pos=n,g=m,c=2,n=d
शिष्य शिष्य pos=n,comp=y
शत शत pos=n,comp=y
अर्चितौ अर्चय् pos=va,g=m,c=2,n=d,f=part