Original

धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव ।द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा ॥ ३१ ॥

Segmented

धनुः मुष्टिः अ शीर्णः च हस्त-आवापः च माधव द्रोणस्य निहतस्य अपि दृश्यते जीवतो यथा

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,g=n,c=1,n=s
मुष्टिः मुष्टि pos=n,g=m,c=1,n=s
pos=i
शीर्णः शृ pos=va,g=m,c=1,n=s,f=part
pos=i
हस्त हस्त pos=n,comp=y
आवापः आवाप pos=n,g=m,c=1,n=s
pos=i
माधव माधव pos=n,g=m,c=8,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
निहतस्य निहन् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
जीवतो जीव् pos=va,g=m,c=6,n=s,f=part
यथा यथा pos=i