Original

यस्य निर्दहतः सेनां गतिरग्नेरिवाभवत् ।स भूमौ निहतः शेते शान्तार्चिरिव पावकः ॥ ३० ॥

Segmented

यस्य निर्दहतः सेनाम् गतिः अग्नेः इव अभवत् स भूमौ निहतः शेते शान्त-अर्चिः इव पावकः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
निर्दहतः निर्दह् pos=va,g=m,c=6,n=s,f=part
सेनाम् सेना pos=n,g=f,c=2,n=s
गतिः गति pos=n,g=f,c=1,n=s
अग्नेः अग्नि pos=n,g=m,c=6,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
शान्त शम् pos=va,comp=y,f=part
अर्चिः अर्चिस् pos=n,g=m,c=1,n=s
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s