Original

येन संगृह्णता तात रथमाधिरथेर्युधि ।जयार्थं पाण्डुपुत्राणां तथा तेजोवधः कृतः ॥ ३ ॥

Segmented

येन संगृह्णता तात रथम् आधिरथेः युधि जय-अर्थम् पाण्डु-पुत्राणाम् तथा तेजः-वधः कृतः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
संगृह्णता संग्रह् pos=va,g=m,c=3,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आधिरथेः आधिरथि pos=n,g=m,c=6,n=s
युधि युध् pos=n,g=f,c=7,n=s
जय जय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
तथा तथा pos=i
तेजः तेजस् pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part