Original

यं पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान् ।सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रैः पृथक्कृतः ॥ २९ ॥

Segmented

यम् पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान् सो ऽयम् शस्त्रभृताम् श्रेष्ठो द्रोणः शस्त्रैः पृथक् कृतः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
पुरोधाय पुरोधा pos=vi
कुरव कुरु pos=n,g=m,c=1,n=p
आह्वयन्ति आह्वा pos=v,p=3,n=p,l=lat
स्म स्म pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
पृथक् पृथक् pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part