Original

यस्य प्रसादाद्बीभत्सुः पाण्डवः कर्म दुष्करम् ।चकार स हतः शेते नैनमस्त्राण्यपालयन् ॥ २८ ॥

Segmented

यस्य प्रसादाद् बीभत्सुः पाण्डवः कर्म दुष्करम् चकार स हतः शेते न एनम् अस्त्राणि अपालयन्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
प्रसादाद् प्रसाद pos=n,g=m,c=5,n=s
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
अपालयन् पालय् pos=v,p=3,n=p,l=lan