Original

धर्मेषु कुरवः कं नु परिप्रक्ष्यन्ति माधव ।गते देवव्रते स्वर्गं देवकल्पे नरर्षभे ॥ २५ ॥

Segmented

धर्मेषु कुरवः कम् नु परिप्रक्ष्यन्ति माधव गते देवव्रते स्वर्गम् देव-कल्पे नर-ऋषभे

Analysis

Word Lemma Parse
धर्मेषु धर्म pos=n,g=m,c=7,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
कम् pos=n,g=m,c=2,n=s
नु नु pos=i
परिप्रक्ष्यन्ति परिप्रच्छ् pos=v,p=3,n=p,l=lrt
माधव माधव pos=n,g=m,c=8,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
देवव्रते देवव्रत pos=n,g=m,c=7,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
कल्पे कल्प pos=a,g=m,c=7,n=s
नर नर pos=n,comp=y
ऋषभे ऋषभ pos=n,g=m,c=7,n=s