Original

प्रनष्टः कुरुवंशश्च पुनर्येन समुद्धृतः ।स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम् ॥ २४ ॥

Segmented

प्रनष्टः कुरु-वंशः च पुनः येन समुद्धृतः स गतः कुरुभिः सार्धम् महा-बुद्धिः पराभवम्

Analysis

Word Lemma Parse
प्रनष्टः प्रणश् pos=va,g=m,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
वंशः वंश pos=n,g=m,c=1,n=s
pos=i
पुनः पुनर् pos=i
येन यद् pos=n,g=m,c=3,n=s
समुद्धृतः समुद्धृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
कुरुभिः कुरु pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
महा महत् pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
पराभवम् पराभव pos=n,g=m,c=2,n=s