Original

स्वयमेतेन शूरेण पृच्छ्यमानेन पाण्डवैः ।धर्मज्ञेनाहवे मृत्युराख्यातः सत्यवादिना ॥ २३ ॥

Segmented

स्वयम् एतेन शूरेण पृच्छ्यमानेन पाण्डवैः धर्म-ज्ञेन आहवे मृत्युः आख्यातः सत्य-वादिना

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
एतेन एतद् pos=n,g=m,c=3,n=s
शूरेण शूर pos=n,g=m,c=3,n=s
पृच्छ्यमानेन प्रच्छ् pos=va,g=m,c=3,n=s,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
धर्म धर्म pos=n,comp=y
ज्ञेन ज्ञ pos=a,g=m,c=3,n=s
आहवे आहव pos=n,g=m,c=7,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
आख्यातः आख्या pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=n,comp=y
वादिना वादिन् pos=a,g=m,c=3,n=s