Original

नास्ति युद्धे कृती कश्चिन्न विद्वान्न पराक्रमी ।यत्र शांतनवो भीष्मः शेतेऽद्य निहतः परैः ॥ २२ ॥

Segmented

न अस्ति युद्धे कृती कश्चिद् न विद्वान् न पराक्रमी यत्र शांतनवो भीष्मः शेते ऽद्य निहतः परैः

Analysis

Word Lemma Parse
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
युद्धे युद्ध pos=n,g=n,c=7,n=s
कृती कृतिन् pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
pos=i
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s
यत्र यत्र pos=i
शांतनवो शांतनव pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
ऽद्य अद्य pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
परैः पर pos=n,g=m,c=3,n=p