Original

पालयानः पितुः शास्त्रमूर्ध्वरेता महायशाः ।एष शांतनवः शेते माधवाप्रतिमो युधि ॥ २० ॥

Segmented

पालयानः पितुः शास्त्रम् ऊर्ध्वरेता महा-यशाः एष शांतनवः शेते माधव अप्रतिमः युधि

Analysis

Word Lemma Parse
पालयानः पालय् pos=va,g=m,c=1,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
ऊर्ध्वरेता ऊर्ध्वरेतस् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
शांतनवः शांतनव pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
माधव माधव pos=n,g=m,c=8,n=s
अप्रतिमः अप्रतिम pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s