Original

यस्त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ ।स एष निहतः शेते मद्रराजो महारथः ॥ २ ॥

Segmented

यः त्वया स्पर्धते नित्यम् सर्वत्र पुरुष-ऋषभ स एष निहतः शेते मद्र-राजः महा-रथः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
स्पर्धते स्पृध् pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
सर्वत्र सर्वत्र pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s